B 358-3 Atharvavedihoma(mantra)prayoga
Manuscript culture infobox
Filmed in: B 358/3
Title: Atharvavedihoma(mantra)prayoga
Dimensions: 23.8 x 12.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1555
Remarks:
Reel No. B 358/3
Inventory No. 5261
Title Atharvavedihoma(mantra)prayoga
Remarks a.k.a Atharvavedīya Homya Sūktāni
Author
Subject Vaidik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.8 x 12.6 cm
Binding Hole(s)
Folios 7
Lines per Page 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.hī. and in the
lower right-hand margin under the word rāma.
Scribe
Date of Copying
Place of Copying
King
Donor
Illustration
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1555
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
athātharvavedināṃ homamantrāḥ || ||
(sūryasya)
oṃ viṣasahimiti mantrasyātharvaṛṣir ādityo devatā jagatī chando home viniyogaḥ ||
oṃ viṣasahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam ||
sahamānaṃ sahojitaṃ svarjjitaṃ gojitaṃ dhanājitam ||
iḍyantāmahūindamāyuṣmān bhūyāsam || 1 ||
(somasya)
oṃ śakadhūmamittyatharvaṛṣiḥ somo devatā ‘nuṣṭup chandaḥ soma guṃ home viniyogaḥ ||
oṃ śakadhūmaṃ nakṣatrāṇi yad ājānamakurvata ||
bhadrā ham asmai prāyachannidaṃ rāṣṭram asāditi || 2 || (fol. 1v1–6)
«End:»
(dvādaśādityasya |)
oṃ ādityabrahma iti mantrasya brahmā ṛṣir ādityo devatā triṣṭup chando home viniyogaḥ ||
(?) ||
(ekādaśarudrasya)
oṃ rudrajalāya iti mantrasya brahmā ṛṣir rudro devatā triṣṭup chando home viniyogaḥ ||
oṃ rudrajalāya bheṣajanīlaśikhaṇḍakarmakṛt ||
prāśaṃpratiṃ pratiprāśo jahyarasānu kṛrā+mavadhe || 1 ||
(saptamarutaḥ)
oṃ marutāmanva iti mantrasya atharvā ṛṣi maruto devatā triṣṭup chando …
niyogaḥ || oṃ (va)naspate vīḍvaṅgo hi bhūyā asmat sakhā prataraṇaḥ suvīraḥ ||
gobhiḥ sannaddho asi vīḍayasvāsthā tāte jayatu jetvāni || 1 || (exp. 8t7–8b2)
«Colophon»
iti homyasūktāni || || (exp. 8b2)
Microfilm Details
Reel No. B 358/3
Date of Filming 25-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by MS/RA
Date 20-03-2013
Bibliography