B 358-3 Atharvavedihoma(mantra)prayoga

Manuscript culture infobox

Filmed in: B 358/3
Title: Atharvavedihoma(mantra)prayoga
Dimensions: 23.8 x 12.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1555
Remarks:



Reel No. B 358/3

Inventory No. 5261

Title Atharvavedihoma(mantra)prayoga

Remarks a.k.a Atharvavedīya Homya Sūktāni

Author

Subject Vaidik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.8 x 12.6 cm

Binding Hole(s)

Folios 7

Lines per Page 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.hī. and in the

lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Illustration

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1555

Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


athātharvavedināṃ homamantrāḥ || ||


(sūryasya)

oṃ viṣasahimiti mantrasyātharvaṛṣir ādityo devatā jagatī chando home viniyogaḥ ||


oṃ viṣasahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam ||

sahamānaṃ sahojitaṃ svarjjitaṃ gojitaṃ dhanājitam ||

iḍyantāmahūindamāyuṣmān bhūyāsam || 1 ||

(somasya)

oṃ śakadhūmamittyatharvaṛṣiḥ somo devatā ‘nuṣṭup chandaḥ soma guṃ home viniyogaḥ ||


oṃ śakadhūmaṃ nakṣatrāṇi yad ājānamakurvata ||

bhadrā ham asmai prāyachannidaṃ rāṣṭram asāditi || 2 || (fol. 1v1–6)


«End:»


(dvādaśādityasya |)


oṃ ādityabrahma iti mantrasya brahmā ṛṣir ādityo devatā triṣṭup chando home viniyogaḥ ||


(?) ||

(ekādaśarudrasya)

oṃ rudrajalāya iti mantrasya brahmā ṛṣir rudro devatā triṣṭup chando home viniyogaḥ ||


oṃ rudrajalāya bheṣajanīlaśikhaṇḍakarmakṛt ||

prāśaṃpratiṃ pratiprāśo jahyarasānu kṛrā+mavadhe || 1 ||


(saptamarutaḥ)

oṃ marutāmanva iti mantrasya atharvā ṛṣi maruto devatā triṣṭup chando …

niyogaḥ || oṃ (va)naspate vīḍvaṅgo hi bhūyā asmat sakhā prataraṇaḥ suvīraḥ ||

gobhiḥ sannaddho asi vīḍayasvāsthā tāte jayatu jetvāni || 1 || (exp. 8t7–8b2)


«Colophon»


iti homyasūktāni || || (exp. 8b2)


Microfilm Details

Reel No. B 358/3

Date of Filming 25-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by MS/RA

Date 20-03-2013

Bibliography